श्री कृष्ण जन्माष्टमी साधना - Shree Krishna Janamashtami Sadhana
श्रीकृष्णजन्माष्टमी साधना
----------------------------------
श्रीकृष्ण जन्माष्टमी पर्व अवसर पर भगवान श्रीकृष्ण का पूजन प्रस्तुत कर रहे है ..
----------------------------------
श्रीकृष्ण जन्माष्टमी पर्व अवसर पर भगवान श्रीकृष्ण का पूजन प्रस्तुत कर रहे है ..
ॐ गुं गुरुभ्यो नमः
ॐ गं गणेशाय नमः
ॐ श्रीकृष्ण परमात्मने नमः
ॐ गं गणेशाय नमः
ॐ श्रीकृष्ण परमात्मने नमः
अब 4 बार आचमन करे
क्लीं आत्मतत्वं शोधयामि स्वाहा
क्लीं विद्यातत्वं शोधयामि स्वाहा
क्लीं शिवतत्वं शोधयामि स्वाहा
क्लीं सर्वतत्वं शोधयामि स्वाहा
क्लीं विद्यातत्वं शोधयामि स्वाहा
क्लीं शिवतत्वं शोधयामि स्वाहा
क्लीं सर्वतत्वं शोधयामि स्वाहा
गुरुमण्डल के लिए पुष्प अक्षत अर्पण करे
ॐ गुरुभ्यो नमः
ॐ परम गुरुभ्यो नमः
ॐ पारमेष्ठी गुरुभ्यो नमः
ॐ परम गुरुभ्यो नमः
ॐ पारमेष्ठी गुरुभ्यो नमः
अब आसन पर पुष्प अक्षत अर्पण करे
ॐ पृथ्वी त्वया धृता लोका देवी त्वं विष्णुनां धृता
त्वं च धारय मां देवी पवित्रम कुरु च आसनं
त्वं च धारय मां देवी पवित्रम कुरु च आसनं
अब सभी दिशाओं में चारो तरफ अक्षत फेके
अपसर्पन्तु ते भूता ये भूता भूवि संस्थिता :
ये भूता विघ्नकर्तारस्ते नश्यंतु शिवाग्यया !!
ये भूता विघ्नकर्तारस्ते नश्यंतु शिवाग्यया !!
दीपक को प्रणाम करे
दीप देवताभ्यो नम:
दीप देवताभ्यो नम:
अब हाथ मे जल पुष्प लेकर संकल्प करे की आज जन्माष्टमी के दिन भगवान श्रीकृष्ण के जन्मदिन पर भगवान श्रीकृष्ण को प्रसन्न करने हेतु मै श्रीकृष्ण पूजन संपन्न कर रहा हु
अब भगवान श्रीकृष्ण का ध्यान कर आवाहन करे
श्रीकृष्ण ध्यान
------------------
ध्याये चतुर्भुजम कृष्णं शंखचक्रगदाधरम
पीताम्बरधरम देवं मालाकौस्तुभभूषितम !!
बालकृष्णमुदारांग देवकीगर्भसंभवम
ध्यायेत अभिष्ट सिद्ध्यर्थं लोकानुग्रहविग्रहम !!
------------------
ध्याये चतुर्भुजम कृष्णं शंखचक्रगदाधरम
पीताम्बरधरम देवं मालाकौस्तुभभूषितम !!
बालकृष्णमुदारांग देवकीगर्भसंभवम
ध्यायेत अभिष्ट सिद्ध्यर्थं लोकानुग्रहविग्रहम !!
भगवान श्रीकृष्ण ध्यायामि आवाहयामि
1)आवाहये जगन्नाथं रुक्मिणीप्राणवल्लभम
प्रणतार्तिहर देवं सत्यभामेष्टदायकम !!
एह्येहि भो जगन्नाथ देवकीसहितप्रभो
अद्य त्वाम पूजयिष्यामि भीतोहं भवसागरात !!
प्रणतार्तिहर देवं सत्यभामेष्टदायकम !!
एह्येहि भो जगन्नाथ देवकीसहितप्रभो
अद्य त्वाम पूजयिष्यामि भीतोहं भवसागरात !!
2)कृष्णं च बलभद्रं च वसुदेवं च देवकीम
नन्दगोपं यशोदाम च सुभद्रां तत्र पूजयेत !!
ॐ श्रीबालकृष्णाय नमः सकलपरिवारसहित श्रीबालकृष्णम आवाहयामि
( तुलसी पत्र अर्पण करे )
नन्दगोपं यशोदाम च सुभद्रां तत्र पूजयेत !!
ॐ श्रीबालकृष्णाय नमः सकलपरिवारसहित श्रीबालकृष्णम आवाहयामि
( तुलसी पत्र अर्पण करे )
3)योगिहृतपद्मनिलय गोपीजनमनोहर
आसनं गृह्यतां देव शकटासुरभंजन !!
ॐ श्रीबालकृष्णाय नमः आसनं समर्पयामि ( तुलसी पत्र अर्पण करे )
आसनं गृह्यतां देव शकटासुरभंजन !!
ॐ श्रीबालकृष्णाय नमः आसनं समर्पयामि ( तुलसी पत्र अर्पण करे )
4)तृणीकृत तृणावर्त धेनुकासुरभंजन
पाद्यं गृहाण देवेश वत्सासुरनिबर्हणे !!
ॐ श्रीबालकृष्णाय नमः पाद्यं समर्पयामि ( दो आचमनी जल अर्पण करे )
पाद्यं गृहाण देवेश वत्सासुरनिबर्हणे !!
ॐ श्रीबालकृष्णाय नमः पाद्यं समर्पयामि ( दो आचमनी जल अर्पण करे )
5)बकभंजन देवेश भावपाश विमोचन
अर्घ्यं गृहाण वरद भक्तानामिष्टदायक !!
ॐ श्रीबालकृष्णाय नमः ( आचमनी जल में गंध मिलाकर अर्पण करे )
अर्घ्यं गृहाण वरद भक्तानामिष्टदायक !!
ॐ श्रीबालकृष्णाय नमः ( आचमनी जल में गंध मिलाकर अर्पण करे )
6)चाणूरमुष्टिकारिष्ट विविधासुरभंजन
अघोरदैत्यशमन गृहाणाचमनं प्रभो !!
ॐ श्रीबालकृष्णाय नमः ( एक आचमनी जल अर्पण करे )
अघोरदैत्यशमन गृहाणाचमनं प्रभो !!
ॐ श्रीबालकृष्णाय नमः ( एक आचमनी जल अर्पण करे )
7)पयोदधिघृतानी हृत्वा गोपीकुमारकै:
वर्धयन गोपिकागेहे हास्यकारकबालाकै: !!
ॐ श्रीबालकृष्णाय नमः पंचामृत स्नानं समर्पयामि
वर्धयन गोपिकागेहे हास्यकारकबालाकै: !!
ॐ श्रीबालकृष्णाय नमः पंचामृत स्नानं समर्पयामि
8)नारायण नमस्तेस्तु नरकार्णवतारक
गंगोदकं समानतस्नानार्थं प्रतिगृह्यताम !!
ॐ श्रीबालकृष्णाय नमः शुद्धोदक स्नानं समर्पयामि
गंगोदकं समानतस्नानार्थं प्रतिगृह्यताम !!
ॐ श्रीबालकृष्णाय नमः शुद्धोदक स्नानं समर्पयामि
यहाँ पर आप चाहे तो पुरुषसूक्त या अन्य किसी स्तोत्र सूक्त से अभिषेक कर सकते है
अभिषेक के बाद देवमूर्ति या शालिग्राम स्वच्छ करे
9)जलक्रीडा समासक्त गोपीवस्त्रापहारक
वस्त्रम गृहाण देवेश नरकासुरभञ्जन !!
ॐ श्रीबालकृष्णाय नमः वस्त्रम समर्पयामि
वस्त्रम गृहाण देवेश नरकासुरभञ्जन !!
ॐ श्रीबालकृष्णाय नमः वस्त्रम समर्पयामि
10)यज्ञभृतयज्ञ देवेश यज्ञान्तकनिबर्हण
यज्ञसाधन यज्ञांग यज्ञानां फलदायक !!
ॐ श्रीबालकृष्णाय नमः यज्ञोपवीतं समर्पयामि
यज्ञसाधन यज्ञांग यज्ञानां फलदायक !!
ॐ श्रीबालकृष्णाय नमः यज्ञोपवीतं समर्पयामि
11)आपो नीलसमायुक्त माणिक्य तेजसान्वीतम
वैडूर्य वायुसम्भूतं रतनमाकरसम्भवम !!
ॐ श्रीबालकृष्णाय नमः नाना आभूषणं समर्पयामि
वैडूर्य वायुसम्भूतं रतनमाकरसम्भवम !!
ॐ श्रीबालकृष्णाय नमः नाना आभूषणं समर्पयामि
12)गंधान गृहाण देवेश कुंकुमागरु संयुतां
कस्तूरीसंयुतम कृष्ण कमलाक्ष नमोस्तुते !!
कस्तूरीसंयुतम कृष्ण कमलाक्ष नमोस्तुते !!
ॐ श्रीबालकृष्णाय नमः चन्दनम समर्पयामि
13)अक्षताश्च चन्द्रवर्णाभान हरिद्राचूर्णसंयुतां
अक्षतान गृह्यतां देव शरणागतवत्सल !!
ॐ श्रीबालकृष्णाय नमः अक्षतान समर्पयामि
ॐ श्रीबालकृष्णाय नमः अक्षतान समर्पयामि
14)कदम्बबकुलाशोकयूथिकाकुसुमानि च
तुलसीसंयुतां देव गृहाण मधुसूदन !!
ॐ श्रीबालकृष्णाय नमः नानाविधपरिमलपुष्पाणि समर्पयामि
तुलसीसंयुतां देव गृहाण मधुसूदन !!
ॐ श्रीबालकृष्णाय नमः नानाविधपरिमलपुष्पाणि समर्पयामि
अथ नामपूजा
------------------
एकेक नाम का उच्चारण कर तुलसी पत्र या पुष्प अर्पण करते जाए
------------------
एकेक नाम का उच्चारण कर तुलसी पत्र या पुष्प अर्पण करते जाए
ॐ श्रीकृष्णाय नमः
ॐ विष्णवे नमः
ॐ हरये नमः
ॐ अनन्ताय नमः
ॐ गोविन्दाय नम:
ॐ गरुड़ध्वजाय नमः
ॐ हृषिकेशाय नमः
ॐ पद्मनाभाय नमः
ॐ हरये नमः
ॐ प्रभवे नमः
ॐ विष्णवे नमः
ॐ नारायणाय नमः
ॐ वैकुण्ठाय नमः
ॐ केशवाय नमः
ॐ माधवाय नमः '
ॐ स्यंभुवे नमः
ॐ दैत्यारये नमः
ॐ पुण्डरीकाक्षाय नमः
ॐ पीताम्बरधराय नमः
ॐ अच्युताय नमः
ॐ शारंगपाणये नमः
ॐ विश्वाय नमः
ॐ जनार्दनाय नम:
ॐ उपेन्द्राय नमः
ॐ इन्द्रवरदाय नमः
ॐ देवकीनन्दनाय नमः
ॐ वासुदेवाय नम:
ॐ श्रीकृष्णाय नमः
ॐ विष्णवे नमः
ॐ हरये नमः
ॐ अनन्ताय नमः
ॐ गोविन्दाय नम:
ॐ गरुड़ध्वजाय नमः
ॐ हृषिकेशाय नमः
ॐ पद्मनाभाय नमः
ॐ हरये नमः
ॐ प्रभवे नमः
ॐ विष्णवे नमः
ॐ नारायणाय नमः
ॐ वैकुण्ठाय नमः
ॐ केशवाय नमः
ॐ माधवाय नमः '
ॐ स्यंभुवे नमः
ॐ दैत्यारये नमः
ॐ पुण्डरीकाक्षाय नमः
ॐ पीताम्बरधराय नमः
ॐ अच्युताय नमः
ॐ शारंगपाणये नमः
ॐ विश्वाय नमः
ॐ जनार्दनाय नम:
ॐ उपेन्द्राय नमः
ॐ इन्द्रवरदाय नमः
ॐ देवकीनन्दनाय नमः
ॐ वासुदेवाय नम:
ॐ श्रीकृष्णाय नमः
अथ अंगपूजा
------------------
एकेक नाम का उच्चारण करके तुलसी पत्र या पुष्प अर्पण करे
------------------
एकेक नाम का उच्चारण करके तुलसी पत्र या पुष्प अर्पण करे
1)ॐ कालियामर्दनाय नमः गुल्फौ पूजयामि
2)ॐ कंसमदभञ्जनाय नमः जंघे पूजयामि
3)ॐ केशिघ्ने नमः जानुनी पूजयामि
4)ॐ शकटासुरभञ्जनाय ,नमः उरु पूजयामि
5)ॐ तृणावर्तभञ्जनाय नम: कटिं पूजयामि
6)ॐ धेनुकप्रहारिणे नमः नाभिं पूजयामि
7)ॐ दामोदराय नमः उदरं पूजयामि
8)ॐ विश्वगर्भाय नमः हृदयम पूजयामि
9)ॐ वत्सांकाय नमः पादौ पूजयामि
10)ॐ चतुर्भुजाय नमः बाहु पूजयामि
11)ॐ कम्बुग्रीवाय नमः कंठम पूजयामि
12)ॐ वाचस्पतये नमः मुखम पूजयामि
13)ॐ कमलाक्षाय नमः नेत्रे पूजयामि
14)ॐ बाणबाहवे नमः नासिकां पूजयामि
15)ॐ कस्तूरीतिलकाय नमः ललाट पूजयामि
16)ॐ अक्रूरवरदाय नमः शिर: पूजयामि
17)ॐ रुक्मिणीशाय नमः सर्वांग पूजयामि नम:
2)ॐ कंसमदभञ्जनाय नमः जंघे पूजयामि
3)ॐ केशिघ्ने नमः जानुनी पूजयामि
4)ॐ शकटासुरभञ्जनाय ,नमः उरु पूजयामि
5)ॐ तृणावर्तभञ्जनाय नम: कटिं पूजयामि
6)ॐ धेनुकप्रहारिणे नमः नाभिं पूजयामि
7)ॐ दामोदराय नमः उदरं पूजयामि
8)ॐ विश्वगर्भाय नमः हृदयम पूजयामि
9)ॐ वत्सांकाय नमः पादौ पूजयामि
10)ॐ चतुर्भुजाय नमः बाहु पूजयामि
11)ॐ कम्बुग्रीवाय नमः कंठम पूजयामि
12)ॐ वाचस्पतये नमः मुखम पूजयामि
13)ॐ कमलाक्षाय नमः नेत्रे पूजयामि
14)ॐ बाणबाहवे नमः नासिकां पूजयामि
15)ॐ कस्तूरीतिलकाय नमः ललाट पूजयामि
16)ॐ अक्रूरवरदाय नमः शिर: पूजयामि
17)ॐ रुक्मिणीशाय नमः सर्वांग पूजयामि नम:
अथ पत्र पूजा
----------------
जो पत्री उपलब्ध नहीं है उसकी जगह पुष्प या तुलसी पत्र अर्पण करे
----------------
जो पत्री उपलब्ध नहीं है उसकी जगह पुष्प या तुलसी पत्र अर्पण करे
1)ॐ केशवाय नमः तुलसीपत्रम समर्पयामि
2)ॐ नारायणाय नमः चुतपत्रं समर्पयामि
3)ॐ माधवाय नमः चम्पकपत्रम समर्पयामि
4)ॐ गोविन्दाय नमः धात्रीपत्रं समर्पयामि
5)ॐ विष्णवे नमः विष्णुक्रांता पत्रं समर्पयामि
6)ॐ मधुसूदनाय नमः दूर्वापत्रं समर्पयामि
7)ॐ त्रिविक्रमाय नमः बिल्वपत्रं समर्पयामि
8)ॐ वामनाय नमः औदुम्बरपत्रं समर्पयामि
9)ॐ श्रीधराय नमः वटपत्रं समर्पयामी
10)ॐ हृषिकेशाय नमः शमीपत्रं समर्पयामि
11)ॐ पद्मनाभाय नमः पद्मपत्रं समर्पयामि
12)ॐ दामोदराय नमः सेवन्तिकापत्रं समर्पयामि
13)ॐ श्रीबालकृष्णाय नमः नानाविधपत्राणि समर्पयामि
2)ॐ नारायणाय नमः चुतपत्रं समर्पयामि
3)ॐ माधवाय नमः चम्पकपत्रम समर्पयामि
4)ॐ गोविन्दाय नमः धात्रीपत्रं समर्पयामि
5)ॐ विष्णवे नमः विष्णुक्रांता पत्रं समर्पयामि
6)ॐ मधुसूदनाय नमः दूर्वापत्रं समर्पयामि
7)ॐ त्रिविक्रमाय नमः बिल्वपत्रं समर्पयामि
8)ॐ वामनाय नमः औदुम्बरपत्रं समर्पयामि
9)ॐ श्रीधराय नमः वटपत्रं समर्पयामी
10)ॐ हृषिकेशाय नमः शमीपत्रं समर्पयामि
11)ॐ पद्मनाभाय नमः पद्मपत्रं समर्पयामि
12)ॐ दामोदराय नमः सेवन्तिकापत्रं समर्पयामि
13)ॐ श्रीबालकृष्णाय नमः नानाविधपत्राणि समर्पयामि
अथ पुष्प पूजा
--------------------
1)ॐ संकर्षणाय नमः केतकीपुष्पं समर्पयामि
2)ॐ वासुदेवाय नमः कमलपुष्पं समर्पयामि
3)ॐ प्रद्युम्नाय नमः चम्पक पुष्पम समर्पयामि
4)ॐ अनिरुद्धाय नमः मल्लिकापुष्पं समर्पयामि
5)ॐ पुरुषोत्तमाय नमः जाजी पुष्पम समर्पयामि
6)ॐ अधोक्षजाय नमः सुगन्धिपुष्पं समर्पयामि
7)ॐ नारसिंहाय नम: पारिजातकपुष्पम समर्पयामि
8)ॐ अच्युताय नमः बकुलपुष्पं समर्पयामि
9)ॐ जनार्दनाय नमः करवीरपुष्पम समर्पयामि
10)ॐ उपेन्द्राय नमः नागचम्पक पुष्पम समर्पयामि
11)ॐ हरये नमः सेवन्तिकापुष्पम समर्पयामि
12)ॐ श्रीबालकृष्णाय नमः नानाविधपुष्पाणि समर्पयामि
--------------------
1)ॐ संकर्षणाय नमः केतकीपुष्पं समर्पयामि
2)ॐ वासुदेवाय नमः कमलपुष्पं समर्पयामि
3)ॐ प्रद्युम्नाय नमः चम्पक पुष्पम समर्पयामि
4)ॐ अनिरुद्धाय नमः मल्लिकापुष्पं समर्पयामि
5)ॐ पुरुषोत्तमाय नमः जाजी पुष्पम समर्पयामि
6)ॐ अधोक्षजाय नमः सुगन्धिपुष्पं समर्पयामि
7)ॐ नारसिंहाय नम: पारिजातकपुष्पम समर्पयामि
8)ॐ अच्युताय नमः बकुलपुष्पं समर्पयामि
9)ॐ जनार्दनाय नमः करवीरपुष्पम समर्पयामि
10)ॐ उपेन्द्राय नमः नागचम्पक पुष्पम समर्पयामि
11)ॐ हरये नमः सेवन्तिकापुष्पम समर्पयामि
12)ॐ श्रीबालकृष्णाय नमः नानाविधपुष्पाणि समर्पयामि
दशावतार पूजन
---------------------
एकेक नाम का उच्चारण कर पुष्प या तुलसी अर्पण करे
ॐ मत्स्य अवताराय नम:
ॐ कूर्म अवताराय नम:
ॐ वराह अवताराय नम:
ॐ नारसिंह अवताराय नम:
ॐ वामन अवताराय नम:
ॐ भार्गव अवताराय नम:
ॐ राम अवताराय नम:
ॐ श्रीकृष्ण अवताराय नम :
ॐ बुद्ध अवताराय नम:
ॐ कल्की अवताराय नम:
---------------------
एकेक नाम का उच्चारण कर पुष्प या तुलसी अर्पण करे
ॐ मत्स्य अवताराय नम:
ॐ कूर्म अवताराय नम:
ॐ वराह अवताराय नम:
ॐ नारसिंह अवताराय नम:
ॐ वामन अवताराय नम:
ॐ भार्गव अवताराय नम:
ॐ राम अवताराय नम:
ॐ श्रीकृष्ण अवताराय नम :
ॐ बुद्ध अवताराय नम:
ॐ कल्की अवताराय नम:
अब भगवान को धुप दीप दिखाये
15)धूप दुग्धाब्धिशयन गंधाद्यै सुमनोहरं
सर्वाभिष्टप्रदं देव गृहणासुरभंजन !!
सर्वाभिष्टप्रदं देव गृहणासुरभंजन !!
ॐ श्रीबालकृष्णाय नम: धूपम समर्पयामि
16) दीपम
साज्यं त्रिवर्तीसंयुक्तं द्न्यान विद्न्यानसाधनम
दीपं गृहाण देवेश कैवल्यफलदायकम !!
ॐ श्रीबालकृष्णाय नम: दीपं समर्पयामि
साज्यं त्रिवर्तीसंयुक्तं द्न्यान विद्न्यानसाधनम
दीपं गृहाण देवेश कैवल्यफलदायकम !!
ॐ श्रीबालकृष्णाय नम: दीपं समर्पयामि
17) नैवेद्य
भक्ष्यभोज्यफलोपेतं दध्योदन समनवितम
नैवेद्य स्वीकुरुष्वेदं देवक्या सह केशव !!
भक्ष्यभोज्यफलोपेतं दध्योदन समनवितम
नैवेद्य स्वीकुरुष्वेदं देवक्या सह केशव !!
ॐ श्रीबालकृष्णाय नम: नैवेद्यम समर्पयामि
पुन: आचमनीयम जलम समर्पयामि
18)तांबुलम च सकर्पुरम सुगंधद्रव्यमिश्रितम
नागवल्लीदलैर्युक्तम गृहाण वरदो भव !!
ॐ श्रीबालकृष्णाय नम: तांबुलम समर्पयामि
नागवल्लीदलैर्युक्तम गृहाण वरदो भव !!
ॐ श्रीबालकृष्णाय नम: तांबुलम समर्पयामि
19)दक्षिणा
सौवर्ण राजतं ताम्र नानारत्नसमनवितम
कर्मषांग्यगुण सिद्ध्यर्थम दक्षिणाम प्रतिगृह्यताम !!
ॐ श्रीबालकृष्णाय नम: दक्षिणा समर्पयामि
सौवर्ण राजतं ताम्र नानारत्नसमनवितम
कर्मषांग्यगुण सिद्ध्यर्थम दक्षिणाम प्रतिगृह्यताम !!
ॐ श्रीबालकृष्णाय नम: दक्षिणा समर्पयामि
20)फलानि
रंभाफलं नारिकेलं तथैवाम्रफलानि च
पुजितजेसि सुरश्रेष्ठ गृह्यतां कंससूदन !!
ॐ श्रीबालकृष्णाय नम: फलानि समर्पयामि
रंभाफलं नारिकेलं तथैवाम्रफलानि च
पुजितजेसि सुरश्रेष्ठ गृह्यतां कंससूदन !!
ॐ श्रीबालकृष्णाय नम: फलानि समर्पयामि
21)कर्पूर आरती
कर्पूरकं महाराज रंभोद्भुत च दीपकं
मंगलार्थ महीपाल संगृहाण जगतपते !!
ॐ श्रीबालकृष्णाय नम: कर्पूरार्तीकं समर्पयामि
कर्पूरकं महाराज रंभोद्भुत च दीपकं
मंगलार्थ महीपाल संगृहाण जगतपते !!
ॐ श्रीबालकृष्णाय नम: कर्पूरार्तीकं समर्पयामि
22)प्रसन्नार्ध्यम
देवकीगर्भसंभूत कंसप्राणापहारक .
इदम अर्घ्यम प्रदास्यामि मम कृष्ण प्रसीद भो !!
देवकीगर्भसंभूत कंसप्राणापहारक .
इदम अर्घ्यम प्रदास्यामि मम कृष्ण प्रसीद भो !!
ॐ श्रीबालकृष्णाय नम: प्रसन्नार्घ्यम समर्पयामि
23)नमस्कार
कृष्णाय वासुदेवाय हरये परमात्मने
प्रणतक्लेशनाशाय गोविंदाय नमो नम: !!
नमो ब्रम्हण्यदेवाय गोब्राम्हणहिताय च
जगद्धिताय कृष्णाय गोविंदाय नमो नम: !!
नमस्तुभ्यम जगन्नाथ देवकीतनय प्रभो
वसुदेवात्मजानंत यशोदानंदवर्धन !!
गोविंद गोकुलाधार गोपीकांत नमोस्तुते !!
कृष्णाय वासुदेवाय हरये परमात्मने
प्रणतक्लेशनाशाय गोविंदाय नमो नम: !!
नमो ब्रम्हण्यदेवाय गोब्राम्हणहिताय च
जगद्धिताय कृष्णाय गोविंदाय नमो नम: !!
नमस्तुभ्यम जगन्नाथ देवकीतनय प्रभो
वसुदेवात्मजानंत यशोदानंदवर्धन !!
गोविंद गोकुलाधार गोपीकांत नमोस्तुते !!
ॐ श्रीबालकृष्णाय नम: नमस्कारम समर्पयामि
24)क्षमापनम
अपराध सहस्त्राणि क्रियंते अहर्निशम मया
तानि सर्वाणि मे देव क्षमस्व पुरुषोत्तम !!
अपराध सहस्त्राणि क्रियंते अहर्निशम मया
तानि सर्वाणि मे देव क्षमस्व पुरुषोत्तम !!
एक आचमनी जल अर्पण करे
श्रीकृष्ण: प्रतिगृहाण्यति श्रीकृष्णो वै ददाति च
श्रीकृष्णस्तारकोभाम्यां श्रीकृष्णाय नमो नम:
श्रीकृष्णस्तारकोभाम्यां श्रीकृष्णाय नमो नम:
इति श्री पद्मपुराणोक्त श्रीकृष्ण जन्माष्टमी पर्व अवसरे श्रीकृष्ण पुजा संपूर्णा !!
प्रार्थना
नमस्तुभ्यं जगन्नाथ देवकीतनय प्रभो
वसुदेवात्मजानंत यशोदानंदवर्धन
गोविंद गोकुलाधार गोपीकांत नमोस्तुते !!
कृष्णाय वासुदेवाय हरये परमात्मने
प्रणतक्लेशनाशाय गोविंदाय नमो नम: !!
कृष्ण च बलभद्रं च वसुदेवं च देवकीम
नंदगोपं यशोदा च सुभद्रा तत्र पूजयेत
अद्यस्थित्वा निराहारो श्वोभूते परमेश्वर
भोक्ष्यामि पुंडरिकाक्ष अस्मिन जन्माष्टमीव्रते !!
श्रीबालकृष्णाय नम: प्रार्थना समर्पयामि
नमस्तुभ्यं जगन्नाथ देवकीतनय प्रभो
वसुदेवात्मजानंत यशोदानंदवर्धन
गोविंद गोकुलाधार गोपीकांत नमोस्तुते !!
कृष्णाय वासुदेवाय हरये परमात्मने
प्रणतक्लेशनाशाय गोविंदाय नमो नम: !!
कृष्ण च बलभद्रं च वसुदेवं च देवकीम
नंदगोपं यशोदा च सुभद्रा तत्र पूजयेत
अद्यस्थित्वा निराहारो श्वोभूते परमेश्वर
भोक्ष्यामि पुंडरिकाक्ष अस्मिन जन्माष्टमीव्रते !!
श्रीबालकृष्णाय नम: प्रार्थना समर्पयामि
श्रीकृष्ण अर्घ्य
ॐ जात: कंसवधार्थाय भूभारोत्तारणाय च
कौरवाणाम विनाशाय दैत्यानां निधनाय !!
पांडवानां हितार्थाय धर्मसंस्थापनाय च
गृहाणार्घय मयादत्तं देवक्या सहितो हरे !!
देवकी सहित श्रीकृष्णाय इदमर्घ्यम दत्तं च न मम !!
कौरवाणाम विनाशाय दैत्यानां निधनाय !!
पांडवानां हितार्थाय धर्मसंस्थापनाय च
गृहाणार्घय मयादत्तं देवक्या सहितो हरे !!
देवकी सहित श्रीकृष्णाय इदमर्घ्यम दत्तं च न मम !!
चंद्र अर्घ्य
क्षीरोदार्णव संभूतं अत्रिगोत्रसमुद्भव
गृहाणार्घय मया दत्तं रोहिण्यासह सहित: शशिन !!
रोहिणी सहित श्री चंद्राय इदम अर्घ्य दत्तं न मम !!
क्षीरोदार्णव संभूतं अत्रिगोत्रसमुद्भव
गृहाणार्घय मया दत्तं रोहिण्यासह सहित: शशिन !!
रोहिणी सहित श्री चंद्राय इदम अर्घ्य दत्तं न मम !!
अनेन मया आचरितेन श्रीकृष्णजन्माष्टमीव्रतेन पर्वकाले श्रीकृष्णाय अर्घ्य प्रदानेन भगवान श्रीकृष्ण प्रीयताम प्रीतो भवेत !!
अगर आप चाहे तो निम्न मंत्र का जाप कर सकते हो
क्लीं कृष्णाय नम:
(क्लीम कृष्णाय नम:)
(क्लीम कृष्णाय नम:)
ॐ तत्सत श्रीकृष्णार्पणमस्तु !!
Comments
Post a Comment