श्री विन्ध्येश्वरी स्तोत्रम् - Shri Vindhyeshwary Strotram in Hindi

निशुम्भ-शुम्भ-मर्दिनीं-प्रचण्ड-मुण्ड-खन्डिनीं-श्री-विन्ध्येश्वरी-स्तोत्रम्-Nishumbha-Shumbha-Marjini-Prachand-Mund-Khandini-Shri-Vindhyeshwary-Maa-Strotra-in-Hindi-or-Sanskrit-Lyrics

।। श्री विन्ध्येश्वरी स्तोत्रम् ।।

निशुम्भ-शुम्भ गर्जनीं, प्रचण्ड मुण्ड खन्डिनीं ।
वने रणे प्रकशिनीं, भजामि विन्ध्यवासिनीम् ॥

त्रिशूल मुण्ड धारिणीं, धराविघातहारिणीं ।
गृहे - गृहे निवासिनीं, भजामि विन्ध्यवासिनीम् ॥

दरिद्र्  दुःख हारिणीं, सदा विभूतिकारिणीं ।
वियोगशोक हारिणीं, भजामि विन्ध्यवासिनीम् ॥

लसत्सुलोल लोचनं, लता सदम्बरप्रदां ।
कपाल - शूल धारिणीं, भजामि विन्ध्यवासिनीम् ॥

कराब्जदानदाधरां, शिवाशिवां प्रदायिनीं ।
वरा - वराननां शुभां, भजामि विन्ध्यवासिनीम् ॥

कपीन्द्र - जामिनीप्रदां, त्रिधास्वरूपधारिणीं ।
जले - थले निवासिनीं, भजामि विन्ध्यवासिनीम् ॥

विशिष्ट - सृष्टिकारिणीं, विशालरूप धारिणीं ।
महोदरे - विशालिनीं, भजामि विन्ध्यवासिनीम् ॥

पुरन्दरादिसेवितां, मुरादिवंशखंडिनीं ।
विशुद्ध - बुद्धिकारिणीं, भजामि विन्ध्यवासिनीम् ॥

।। इति श्री विन्ध्येश्वरीस्तोत्रम् समाप्त ।।





Comments

Popular posts from this blog

भजन: आरती जगजननी मैं तेरी गाऊं - Aarti Jagjanni Main Teri Gaaun

भजन: बजरंग बाला जपूँ थारी माला - Bajrang bala japu thari mala

श्री शिवाष्टक - Shri Shivashtak in Hindi

श्री शिव प्रातः स्मरण स्तोत्रम् - Shri Shiv Pratah Smaran Stotram in Hindi

श्री गीता सार - Shri Geeta Saar in Hindi