श्रीमद भागवद गीता नित्य स्तुति श्लोक - Shrimad Bhagwad Gita Nitya Stuti Shloka

यदा यदा ही धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानम सृजाम्यहम् ॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम । धर्म संस्थापनार्थाय संभवामि युगे युगे ॥ जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वत: । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ वीतरागभयक्रोधा मन्मया मामुपाश्रिता: । बहवो ज्ञानतपसा पूता मद्भावमागताः॥ ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वर्त्मानुवर्तन्ते मनुष्या: पार्थ सर्वश: ॥ काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवता: । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागश: । तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभि: । कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥