Posts

Showing posts with the label Mantra

श्रीमद भागवद गीता नित्य स्तुति श्लोक - Shrimad Bhagwad Gita Nitya Stuti Shloka

Image
यदा यदा ही धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानम सृजाम्यहम् ॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम । धर्म संस्थापनार्थाय संभवामि युगे युगे ॥ जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वत: । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ वीतरागभयक्रोधा मन्मया मामुपाश्रिता: । बहवो ज्ञानतपसा पूता मद्भावमागताः॥  ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वर्त्मानुवर्तन्ते मनुष्या: पार्थ सर्वश: ॥ काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवता: । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागश: । तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभि: । कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥

भगवान शिव जी के प्रभावशाली मंत्र - Impressive Mantra of Lord Shiva

Image
आरती Aarti चालीसा Chalisa 108 नाम 108 Names मंत्र Mantra छवि Wallpapers मनोवांछित फल प्राप्त करने के लिए शिव जी के निम्न मंत्र का जाप करना चाहिए ( श्री शिव पञ्चाक्षर स्तोत्रम् ) Shiv Mantra For Success ( Shri Shiva Panchakshara Stotram )    नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय  महेश्वराय । नित्याय शुद्धाय दिगम्बराय तस्मै 'न' काराय नम: शिवाय ॥1॥ मन्दाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथमहेश्वराय । मन्दारपुष्पबहुपुष्पसुपूजिताय तस्मै 'म' काराय नम: शिवाय ॥2॥ शिवाय गौरीवदनाब्जवृन्द सूर्याय दक्षाध्वरनाशकाय । श्रीनीलकण्ठाय वृषध्वजाय तस्मै 'शि' काराय नम: शिवाय ॥3॥ वसिष्ठकुम्भोद्भवगौतमार्य मुनीन्द्रदेवार्चितशेखराय । चन्द्रार्कवैश्वानरलोचनाय तस्मै 'व' काराय नम: शिवाय ॥4॥ यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय । दिव्याय देवाय दिगम्बराय तस्मै 'य' काराय नम: शिवाय ॥5॥ पञ्चाक्षरमिदं पुण्यं य: पठेच्छिवसन्निधौ । शिवलोकमवाप्नोति शिवेन सह मोदते ॥6॥ ***************...

भगवान शिव जी के 108 नाम (अर्थ और मंत्र सहित) - 108 Names of Lord Shiva with Meaning and Mantra

Image
आरती Aarti चालीसा Chalisa 108 नाम 108 Names मंत्र Mantra छवि Wallpapers क्र.सं. S.No. नाम Name नाम मंत्र Name Mantra नाम अर्थ Name Meaning 1. शिव Shiva ॐ शिवाय नमः Om Shivaya Namah कल्याण स्वरूप Always Pure 2. महेश्वर Maheshwara ॐ महेश्वराय नमः Om Maheshwaraya Namah माया के अधीश्वर Lord Of Gods 3. शंभवे Shambhu ॐ शंभवे नमः Om Shambhave Namah आनंद स्वरूप वाले One Who Bestows Prosperity 4. पिनाकिने Pinakin ॐ पिनाकिने नमः Om Pinakine Namah पिनाक धनुष धारण करने वाले One Who Has A Bow In His Hand 5. शशिशेखर Shashi Shekhara ॐ शशिशेखराय नमः Om Shashishekharaya Namah चंद्रमा धारण करने वाले The God Who Wears The Crescent Moon In His Hair 6. वामदेवाय Va...